Declension table of pāraga

Deva

MasculineSingularDualPlural
Nominativepāragaḥ pāragau pāragāḥ
Vocativepāraga pāragau pāragāḥ
Accusativepāragam pāragau pāragān
Instrumentalpārageṇa pāragābhyām pāragaiḥ pāragebhiḥ
Dativepāragāya pāragābhyām pāragebhyaḥ
Ablativepāragāt pāragābhyām pāragebhyaḥ
Genitivepāragasya pāragayoḥ pāragāṇām
Locativepārage pāragayoḥ pārageṣu

Compound pāraga -

Adverb -pāragam -pāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria