Declension table of pāradṛśvan

Deva

NeuterSingularDualPlural
Nominativepāradṛśva pāradṛśvnī pāradṛśvanī pāradṛśvāni
Vocativepāradṛśvan pāradṛśva pāradṛśvnī pāradṛśvanī pāradṛśvāni
Accusativepāradṛśva pāradṛśvnī pāradṛśvanī pāradṛśvāni
Instrumentalpāradṛśvanā pāradṛśvabhyām pāradṛśvabhiḥ
Dativepāradṛśvane pāradṛśvabhyām pāradṛśvabhyaḥ
Ablativepāradṛśvanaḥ pāradṛśvabhyām pāradṛśvabhyaḥ
Genitivepāradṛśvanaḥ pāradṛśvanoḥ pāradṛśvanām
Locativepāradṛśvani pāradṛśvanoḥ pāradṛśvasu

Compound pāradṛśva -

Adverb -pāradṛśva -pāradṛśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria