Declension table of pārāśarin

Deva

NeuterSingularDualPlural
Nominativepārāśari pārāśariṇī pārāśarīṇi
Vocativepārāśarin pārāśari pārāśariṇī pārāśarīṇi
Accusativepārāśari pārāśariṇī pārāśarīṇi
Instrumentalpārāśariṇā pārāśaribhyām pārāśaribhiḥ
Dativepārāśariṇe pārāśaribhyām pārāśaribhyaḥ
Ablativepārāśariṇaḥ pārāśaribhyām pārāśaribhyaḥ
Genitivepārāśariṇaḥ pārāśariṇoḥ pārāśariṇām
Locativepārāśariṇi pārāśariṇoḥ pārāśariṣu

Compound pārāśari -

Adverb -pārāśari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria