Declension table of pāraṅgata

Deva

NeuterSingularDualPlural
Nominativepāraṅgatam pāraṅgate pāraṅgatāni
Vocativepāraṅgata pāraṅgate pāraṅgatāni
Accusativepāraṅgatam pāraṅgate pāraṅgatāni
Instrumentalpāraṅgatena pāraṅgatābhyām pāraṅgataiḥ
Dativepāraṅgatāya pāraṅgatābhyām pāraṅgatebhyaḥ
Ablativepāraṅgatāt pāraṅgatābhyām pāraṅgatebhyaḥ
Genitivepāraṅgatasya pāraṅgatayoḥ pāraṅgatānām
Locativepāraṅgate pāraṅgatayoḥ pāraṅgateṣu

Compound pāraṅgata -

Adverb -pāraṅgatam -pāraṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria