Declension table of pārṣata

Deva

NeuterSingularDualPlural
Nominativepārṣatam pārṣate pārṣatāni
Vocativepārṣata pārṣate pārṣatāni
Accusativepārṣatam pārṣate pārṣatāni
Instrumentalpārṣatena pārṣatābhyām pārṣataiḥ
Dativepārṣatāya pārṣatābhyām pārṣatebhyaḥ
Ablativepārṣatāt pārṣatābhyām pārṣatebhyaḥ
Genitivepārṣatasya pārṣatayoḥ pārṣatānām
Locativepārṣate pārṣatayoḥ pārṣateṣu

Compound pārṣata -

Adverb -pārṣatam -pārṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria