Declension table of pārṣada

Deva

NeuterSingularDualPlural
Nominativepārṣadam pārṣade pārṣadāni
Vocativepārṣada pārṣade pārṣadāni
Accusativepārṣadam pārṣade pārṣadāni
Instrumentalpārṣadena pārṣadābhyām pārṣadaiḥ
Dativepārṣadāya pārṣadābhyām pārṣadebhyaḥ
Ablativepārṣadāt pārṣadābhyām pārṣadebhyaḥ
Genitivepārṣadasya pārṣadayoḥ pārṣadānām
Locativepārṣade pārṣadayoḥ pārṣadeṣu

Compound pārṣada -

Adverb -pārṣadam -pārṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria