Declension table of pārṣada

Deva

MasculineSingularDualPlural
Nominativepārṣadaḥ pārṣadau pārṣadāḥ
Vocativepārṣada pārṣadau pārṣadāḥ
Accusativepārṣadam pārṣadau pārṣadān
Instrumentalpārṣadena pārṣadābhyām pārṣadaiḥ pārṣadebhiḥ
Dativepārṣadāya pārṣadābhyām pārṣadebhyaḥ
Ablativepārṣadāt pārṣadābhyām pārṣadebhyaḥ
Genitivepārṣadasya pārṣadayoḥ pārṣadānām
Locativepārṣade pārṣadayoḥ pārṣadeṣu

Compound pārṣada -

Adverb -pārṣadam -pārṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria