Declension table of pārṣṇigrāha

Deva

MasculineSingularDualPlural
Nominativepārṣṇigrāhaḥ pārṣṇigrāhau pārṣṇigrāhāḥ
Vocativepārṣṇigrāha pārṣṇigrāhau pārṣṇigrāhāḥ
Accusativepārṣṇigrāham pārṣṇigrāhau pārṣṇigrāhān
Instrumentalpārṣṇigrāheṇa pārṣṇigrāhābhyām pārṣṇigrāhaiḥ pārṣṇigrāhebhiḥ
Dativepārṣṇigrāhāya pārṣṇigrāhābhyām pārṣṇigrāhebhyaḥ
Ablativepārṣṇigrāhāt pārṣṇigrāhābhyām pārṣṇigrāhebhyaḥ
Genitivepārṣṇigrāhasya pārṣṇigrāhayoḥ pārṣṇigrāhāṇām
Locativepārṣṇigrāhe pārṣṇigrāhayoḥ pārṣṇigrāheṣu

Compound pārṣṇigrāha -

Adverb -pārṣṇigrāham -pārṣṇigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria