Declension table of pāpiṣṭha

Deva

NeuterSingularDualPlural
Nominativepāpiṣṭham pāpiṣṭhe pāpiṣṭhāni
Vocativepāpiṣṭha pāpiṣṭhe pāpiṣṭhāni
Accusativepāpiṣṭham pāpiṣṭhe pāpiṣṭhāni
Instrumentalpāpiṣṭhena pāpiṣṭhābhyām pāpiṣṭhaiḥ
Dativepāpiṣṭhāya pāpiṣṭhābhyām pāpiṣṭhebhyaḥ
Ablativepāpiṣṭhāt pāpiṣṭhābhyām pāpiṣṭhebhyaḥ
Genitivepāpiṣṭhasya pāpiṣṭhayoḥ pāpiṣṭhānām
Locativepāpiṣṭhe pāpiṣṭhayoḥ pāpiṣṭheṣu

Compound pāpiṣṭha -

Adverb -pāpiṣṭham -pāpiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria