Declension table of pāparogin

Deva

NeuterSingularDualPlural
Nominativepāparogi pāparogiṇī pāparogīṇi
Vocativepāparogin pāparogi pāparogiṇī pāparogīṇi
Accusativepāparogi pāparogiṇī pāparogīṇi
Instrumentalpāparogiṇā pāparogibhyām pāparogibhiḥ
Dativepāparogiṇe pāparogibhyām pāparogibhyaḥ
Ablativepāparogiṇaḥ pāparogibhyām pāparogibhyaḥ
Genitivepāparogiṇaḥ pāparogiṇoḥ pāparogiṇām
Locativepāparogiṇi pāparogiṇoḥ pāparogiṣu

Compound pāparogi -

Adverb -pāparogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria