Declension table of pāpanāśin

Deva

NeuterSingularDualPlural
Nominativepāpanāśi pāpanāśinī pāpanāśīni
Vocativepāpanāśin pāpanāśi pāpanāśinī pāpanāśīni
Accusativepāpanāśi pāpanāśinī pāpanāśīni
Instrumentalpāpanāśinā pāpanāśibhyām pāpanāśibhiḥ
Dativepāpanāśine pāpanāśibhyām pāpanāśibhyaḥ
Ablativepāpanāśinaḥ pāpanāśibhyām pāpanāśibhyaḥ
Genitivepāpanāśinaḥ pāpanāśinoḥ pāpanāśinām
Locativepāpanāśini pāpanāśinoḥ pāpanāśiṣu

Compound pāpanāśi -

Adverb -pāpanāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria