Declension table of pāpanāśana

Deva

NeuterSingularDualPlural
Nominativepāpanāśanam pāpanāśane pāpanāśanāni
Vocativepāpanāśana pāpanāśane pāpanāśanāni
Accusativepāpanāśanam pāpanāśane pāpanāśanāni
Instrumentalpāpanāśanena pāpanāśanābhyām pāpanāśanaiḥ
Dativepāpanāśanāya pāpanāśanābhyām pāpanāśanebhyaḥ
Ablativepāpanāśanāt pāpanāśanābhyām pāpanāśanebhyaḥ
Genitivepāpanāśanasya pāpanāśanayoḥ pāpanāśanānām
Locativepāpanāśane pāpanāśanayoḥ pāpanāśaneṣu

Compound pāpanāśana -

Adverb -pāpanāśanam -pāpanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria