Declension table of pāpanāśana

Deva

MasculineSingularDualPlural
Nominativepāpanāśanaḥ pāpanāśanau pāpanāśanāḥ
Vocativepāpanāśana pāpanāśanau pāpanāśanāḥ
Accusativepāpanāśanam pāpanāśanau pāpanāśanān
Instrumentalpāpanāśanena pāpanāśanābhyām pāpanāśanaiḥ pāpanāśanebhiḥ
Dativepāpanāśanāya pāpanāśanābhyām pāpanāśanebhyaḥ
Ablativepāpanāśanāt pāpanāśanābhyām pāpanāśanebhyaḥ
Genitivepāpanāśanasya pāpanāśanayoḥ pāpanāśanānām
Locativepāpanāśane pāpanāśanayoḥ pāpanāśaneṣu

Compound pāpanāśana -

Adverb -pāpanāśanam -pāpanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria