Declension table of pāpamitratva

Deva

NeuterSingularDualPlural
Nominativepāpamitratvam pāpamitratve pāpamitratvāni
Vocativepāpamitratva pāpamitratve pāpamitratvāni
Accusativepāpamitratvam pāpamitratve pāpamitratvāni
Instrumentalpāpamitratvena pāpamitratvābhyām pāpamitratvaiḥ
Dativepāpamitratvāya pāpamitratvābhyām pāpamitratvebhyaḥ
Ablativepāpamitratvāt pāpamitratvābhyām pāpamitratvebhyaḥ
Genitivepāpamitratvasya pāpamitratvayoḥ pāpamitratvānām
Locativepāpamitratve pāpamitratvayoḥ pāpamitratveṣu

Compound pāpamitratva -

Adverb -pāpamitratvam -pāpamitratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria