Declension table of pāpaka

Deva

NeuterSingularDualPlural
Nominativepāpakam pāpake pāpakāni
Vocativepāpaka pāpake pāpakāni
Accusativepāpakam pāpake pāpakāni
Instrumentalpāpakena pāpakābhyām pāpakaiḥ
Dativepāpakāya pāpakābhyām pāpakebhyaḥ
Ablativepāpakāt pāpakābhyām pāpakebhyaḥ
Genitivepāpakasya pāpakayoḥ pāpakānām
Locativepāpake pāpakayoḥ pāpakeṣu

Compound pāpaka -

Adverb -pāpakam -pāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria