Declension table of pāpātman

Deva

NeuterSingularDualPlural
Nominativepāpātma pāpātmanī pāpātmāni
Vocativepāpātman pāpātma pāpātmanī pāpātmāni
Accusativepāpātma pāpātmanī pāpātmāni
Instrumentalpāpātmanā pāpātmabhyām pāpātmabhiḥ
Dativepāpātmane pāpātmabhyām pāpātmabhyaḥ
Ablativepāpātmanaḥ pāpātmabhyām pāpātmabhyaḥ
Genitivepāpātmanaḥ pāpātmanoḥ pāpātmanām
Locativepāpātmani pāpātmanoḥ pāpātmasu

Compound pāpātma -

Adverb -pāpātma -pāpātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria