Declension table of pāntha

Deva

MasculineSingularDualPlural
Nominativepānthaḥ pānthau pānthāḥ
Vocativepāntha pānthau pānthāḥ
Accusativepāntham pānthau pānthān
Instrumentalpānthena pānthābhyām pānthaiḥ pānthebhiḥ
Dativepānthāya pānthābhyām pānthebhyaḥ
Ablativepānthāt pānthābhyām pānthebhyaḥ
Genitivepānthasya pānthayoḥ pānthānām
Locativepānthe pānthayoḥ pāntheṣu

Compound pāntha -

Adverb -pāntham -pānthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria