Declension table of pānīya

Deva

MasculineSingularDualPlural
Nominativepānīyaḥ pānīyau pānīyāḥ
Vocativepānīya pānīyau pānīyāḥ
Accusativepānīyam pānīyau pānīyān
Instrumentalpānīyena pānīyābhyām pānīyaiḥ pānīyebhiḥ
Dativepānīyāya pānīyābhyām pānīyebhyaḥ
Ablativepānīyāt pānīyābhyām pānīyebhyaḥ
Genitivepānīyasya pānīyayoḥ pānīyānām
Locativepānīye pānīyayoḥ pānīyeṣu

Compound pānīya -

Adverb -pānīyam -pānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria