सुबन्तावली ?पानवणिज्

Roma

पुमान्एकद्विबहु
प्रथमापानवणिक् पानवणिजौ पानवणिजः
सम्बोधनम्पानवणिक् पानवणिजौ पानवणिजः
द्वितीयापानवणिजम् पानवणिजौ पानवणिजः
तृतीयापानवणिजा पानवणिग्भ्याम् पानवणिग्भिः
चतुर्थीपानवणिजे पानवणिग्भ्याम् पानवणिग्भ्यः
पञ्चमीपानवणिजः पानवणिग्भ्याम् पानवणिग्भ्यः
षष्ठीपानवणिजः पानवणिजोः पानवणिजाम्
सप्तमीपानवणिजि पानवणिजोः पानवणिक्षु

समास पानवणिक्

अव्यय ॰पानवणिक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria