Declension table of ?pānavaṇij

Deva

MasculineSingularDualPlural
Nominativepānavaṇik pānavaṇijau pānavaṇijaḥ
Vocativepānavaṇik pānavaṇijau pānavaṇijaḥ
Accusativepānavaṇijam pānavaṇijau pānavaṇijaḥ
Instrumentalpānavaṇijā pānavaṇigbhyām pānavaṇigbhiḥ
Dativepānavaṇije pānavaṇigbhyām pānavaṇigbhyaḥ
Ablativepānavaṇijaḥ pānavaṇigbhyām pānavaṇigbhyaḥ
Genitivepānavaṇijaḥ pānavaṇijoḥ pānavaṇijām
Locativepānavaṇiji pānavaṇijoḥ pānavaṇikṣu

Compound pānavaṇik -

Adverb -pānavaṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria