Declension table of ?pānamaṅgala

Deva

NeuterSingularDualPlural
Nominativepānamaṅgalam pānamaṅgale pānamaṅgalāni
Vocativepānamaṅgala pānamaṅgale pānamaṅgalāni
Accusativepānamaṅgalam pānamaṅgale pānamaṅgalāni
Instrumentalpānamaṅgalena pānamaṅgalābhyām pānamaṅgalaiḥ
Dativepānamaṅgalāya pānamaṅgalābhyām pānamaṅgalebhyaḥ
Ablativepānamaṅgalāt pānamaṅgalābhyām pānamaṅgalebhyaḥ
Genitivepānamaṅgalasya pānamaṅgalayoḥ pānamaṅgalānām
Locativepānamaṅgale pānamaṅgalayoḥ pānamaṅgaleṣu

Compound pānamaṅgala -

Adverb -pānamaṅgalam -pānamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria