सुबन्तावली ?पानमङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमापानमङ्गलम् पानमङ्गले पानमङ्गलानि
सम्बोधनम्पानमङ्गल पानमङ्गले पानमङ्गलानि
द्वितीयापानमङ्गलम् पानमङ्गले पानमङ्गलानि
तृतीयापानमङ्गलेन पानमङ्गलाभ्याम् पानमङ्गलैः
चतुर्थीपानमङ्गलाय पानमङ्गलाभ्याम् पानमङ्गलेभ्यः
पञ्चमीपानमङ्गलात् पानमङ्गलाभ्याम् पानमङ्गलेभ्यः
षष्ठीपानमङ्गलस्य पानमङ्गलयोः पानमङ्गलानाम्
सप्तमीपानमङ्गले पानमङ्गलयोः पानमङ्गलेषु

समास पानमङ्गल

अव्यय ॰पानमङ्गलम् ॰पानमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria