Declension table of pānakarasarāgāsava

Deva

MasculineSingularDualPlural
Nominativepānakarasarāgāsavaḥ pānakarasarāgāsavau pānakarasarāgāsavāḥ
Vocativepānakarasarāgāsava pānakarasarāgāsavau pānakarasarāgāsavāḥ
Accusativepānakarasarāgāsavam pānakarasarāgāsavau pānakarasarāgāsavān
Instrumentalpānakarasarāgāsavena pānakarasarāgāsavābhyām pānakarasarāgāsavaiḥ
Dativepānakarasarāgāsavāya pānakarasarāgāsavābhyām pānakarasarāgāsavebhyaḥ
Ablativepānakarasarāgāsavāt pānakarasarāgāsavābhyām pānakarasarāgāsavebhyaḥ
Genitivepānakarasarāgāsavasya pānakarasarāgāsavayoḥ pānakarasarāgāsavānām
Locativepānakarasarāgāsave pānakarasarāgāsavayoḥ pānakarasarāgāsaveṣu

Compound pānakarasarāgāsava -

Adverb -pānakarasarāgāsavam -pānakarasarāgāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria