सुबन्तावली पानक

Roma

पुमान्एकद्विबहु
प्रथमापानकः पानकौ पानकाः
सम्बोधनम्पानक पानकौ पानकाः
द्वितीयापानकम् पानकौ पानकान्
तृतीयापानकेन पानकाभ्याम् पानकैः
चतुर्थीपानकाय पानकाभ्याम् पानकेभ्यः
पञ्चमीपानकात् पानकाभ्याम् पानकेभ्यः
षष्ठीपानकस्य पानकयोः पानकानाम्
सप्तमीपानके पानकयोः पानकेषु

समास पानक

अव्यय ॰पानकम् ॰पानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria