Declension table of pānagoṣṭhīkā

Deva

FeminineSingularDualPlural
Nominativepānagoṣṭhīkā pānagoṣṭhīke pānagoṣṭhīkāḥ
Vocativepānagoṣṭhīke pānagoṣṭhīke pānagoṣṭhīkāḥ
Accusativepānagoṣṭhīkām pānagoṣṭhīke pānagoṣṭhīkāḥ
Instrumentalpānagoṣṭhīkayā pānagoṣṭhīkābhyām pānagoṣṭhīkābhiḥ
Dativepānagoṣṭhīkāyai pānagoṣṭhīkābhyām pānagoṣṭhīkābhyaḥ
Ablativepānagoṣṭhīkāyāḥ pānagoṣṭhīkābhyām pānagoṣṭhīkābhyaḥ
Genitivepānagoṣṭhīkāyāḥ pānagoṣṭhīkayoḥ pānagoṣṭhīkānām
Locativepānagoṣṭhīkāyām pānagoṣṭhīkayoḥ pānagoṣṭhīkāsu

Adverb -pānagoṣṭhīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria