Declension table of pānadoṣa

Deva

MasculineSingularDualPlural
Nominativepānadoṣaḥ pānadoṣau pānadoṣāḥ
Vocativepānadoṣa pānadoṣau pānadoṣāḥ
Accusativepānadoṣam pānadoṣau pānadoṣān
Instrumentalpānadoṣeṇa pānadoṣābhyām pānadoṣaiḥ pānadoṣebhiḥ
Dativepānadoṣāya pānadoṣābhyām pānadoṣebhyaḥ
Ablativepānadoṣāt pānadoṣābhyām pānadoṣebhyaḥ
Genitivepānadoṣasya pānadoṣayoḥ pānadoṣāṇām
Locativepānadoṣe pānadoṣayoḥ pānadoṣeṣu

Compound pānadoṣa -

Adverb -pānadoṣam -pānadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria