Declension table of pāmavat

Deva

NeuterSingularDualPlural
Nominativepāmavat pāmavantī pāmavatī pāmavanti
Vocativepāmavat pāmavantī pāmavatī pāmavanti
Accusativepāmavat pāmavantī pāmavatī pāmavanti
Instrumentalpāmavatā pāmavadbhyām pāmavadbhiḥ
Dativepāmavate pāmavadbhyām pāmavadbhyaḥ
Ablativepāmavataḥ pāmavadbhyām pāmavadbhyaḥ
Genitivepāmavataḥ pāmavatoḥ pāmavatām
Locativepāmavati pāmavatoḥ pāmavatsu

Adverb -pāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria