Declension table of pāmavat

Deva

MasculineSingularDualPlural
Nominativepāmavān pāmavantau pāmavantaḥ
Vocativepāmavan pāmavantau pāmavantaḥ
Accusativepāmavantam pāmavantau pāmavataḥ
Instrumentalpāmavatā pāmavadbhyām pāmavadbhiḥ
Dativepāmavate pāmavadbhyām pāmavadbhyaḥ
Ablativepāmavataḥ pāmavadbhyām pāmavadbhyaḥ
Genitivepāmavataḥ pāmavatoḥ pāmavatām
Locativepāmavati pāmavatoḥ pāmavatsu

Compound pāmavat -

Adverb -pāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria