Declension table of pāmaghna

Deva

NeuterSingularDualPlural
Nominativepāmaghnam pāmaghne pāmaghnāni
Vocativepāmaghna pāmaghne pāmaghnāni
Accusativepāmaghnam pāmaghne pāmaghnāni
Instrumentalpāmaghnena pāmaghnābhyām pāmaghnaiḥ
Dativepāmaghnāya pāmaghnābhyām pāmaghnebhyaḥ
Ablativepāmaghnāt pāmaghnābhyām pāmaghnebhyaḥ
Genitivepāmaghnasya pāmaghnayoḥ pāmaghnānām
Locativepāmaghne pāmaghnayoḥ pāmaghneṣu

Compound pāmaghna -

Adverb -pāmaghnam -pāmaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria