Declension table of pālitasaṅgara

Deva

NeuterSingularDualPlural
Nominativepālitasaṅgaram pālitasaṅgare pālitasaṅgarāṇi
Vocativepālitasaṅgara pālitasaṅgare pālitasaṅgarāṇi
Accusativepālitasaṅgaram pālitasaṅgare pālitasaṅgarāṇi
Instrumentalpālitasaṅgareṇa pālitasaṅgarābhyām pālitasaṅgaraiḥ
Dativepālitasaṅgarāya pālitasaṅgarābhyām pālitasaṅgarebhyaḥ
Ablativepālitasaṅgarāt pālitasaṅgarābhyām pālitasaṅgarebhyaḥ
Genitivepālitasaṅgarasya pālitasaṅgarayoḥ pālitasaṅgarāṇām
Locativepālitasaṅgare pālitasaṅgarayoḥ pālitasaṅgareṣu

Compound pālitasaṅgara -

Adverb -pālitasaṅgaram -pālitasaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria