Declension table of pālitasaṅgara

Deva

MasculineSingularDualPlural
Nominativepālitasaṅgaraḥ pālitasaṅgarau pālitasaṅgarāḥ
Vocativepālitasaṅgara pālitasaṅgarau pālitasaṅgarāḥ
Accusativepālitasaṅgaram pālitasaṅgarau pālitasaṅgarān
Instrumentalpālitasaṅgareṇa pālitasaṅgarābhyām pālitasaṅgaraiḥ
Dativepālitasaṅgarāya pālitasaṅgarābhyām pālitasaṅgarebhyaḥ
Ablativepālitasaṅgarāt pālitasaṅgarābhyām pālitasaṅgarebhyaḥ
Genitivepālitasaṅgarasya pālitasaṅgarayoḥ pālitasaṅgarāṇām
Locativepālitasaṅgare pālitasaṅgarayoḥ pālitasaṅgareṣu

Compound pālitasaṅgara -

Adverb -pālitasaṅgaram -pālitasaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria