Declension table of pālibhāṣā

Deva

FeminineSingularDualPlural
Nominativepālibhāṣā pālibhāṣe pālibhāṣāḥ
Vocativepālibhāṣe pālibhāṣe pālibhāṣāḥ
Accusativepālibhāṣām pālibhāṣe pālibhāṣāḥ
Instrumentalpālibhāṣayā pālibhāṣābhyām pālibhāṣābhiḥ
Dativepālibhāṣāyai pālibhāṣābhyām pālibhāṣābhyaḥ
Ablativepālibhāṣāyāḥ pālibhāṣābhyām pālibhāṣābhyaḥ
Genitivepālibhāṣāyāḥ pālibhāṣayoḥ pālibhāṣāṇām
Locativepālibhāṣāyām pālibhāṣayoḥ pālibhāṣāsu

Adverb -pālibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria