सुबन्तावली ?पालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापालयिष्यमाणः पालयिष्यमाणौ पालयिष्यमाणाः
सम्बोधनम्पालयिष्यमाण पालयिष्यमाणौ पालयिष्यमाणाः
द्वितीयापालयिष्यमाणम् पालयिष्यमाणौ पालयिष्यमाणान्
तृतीयापालयिष्यमाणेन पालयिष्यमाणाभ्याम् पालयिष्यमाणैः पालयिष्यमाणेभिः
चतुर्थीपालयिष्यमाणाय पालयिष्यमाणाभ्याम् पालयिष्यमाणेभ्यः
पञ्चमीपालयिष्यमाणात् पालयिष्यमाणाभ्याम् पालयिष्यमाणेभ्यः
षष्ठीपालयिष्यमाणस्य पालयिष्यमाणयोः पालयिष्यमाणानाम्
सप्तमीपालयिष्यमाणे पालयिष्यमाणयोः पालयिष्यमाणेषु

समास पालयिष्यमाण

अव्यय ॰पालयिष्यमाणम् ॰पालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria