Declension table of ?pālayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepālayiṣyamāṇaḥ pālayiṣyamāṇau pālayiṣyamāṇāḥ
Vocativepālayiṣyamāṇa pālayiṣyamāṇau pālayiṣyamāṇāḥ
Accusativepālayiṣyamāṇam pālayiṣyamāṇau pālayiṣyamāṇān
Instrumentalpālayiṣyamāṇena pālayiṣyamāṇābhyām pālayiṣyamāṇaiḥ pālayiṣyamāṇebhiḥ
Dativepālayiṣyamāṇāya pālayiṣyamāṇābhyām pālayiṣyamāṇebhyaḥ
Ablativepālayiṣyamāṇāt pālayiṣyamāṇābhyām pālayiṣyamāṇebhyaḥ
Genitivepālayiṣyamāṇasya pālayiṣyamāṇayoḥ pālayiṣyamāṇānām
Locativepālayiṣyamāṇe pālayiṣyamāṇayoḥ pālayiṣyamāṇeṣu

Compound pālayiṣyamāṇa -

Adverb -pālayiṣyamāṇam -pālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria