Declension table of pālaka

Deva

MasculineSingularDualPlural
Nominativepālakaḥ pālakau pālakāḥ
Vocativepālaka pālakau pālakāḥ
Accusativepālakam pālakau pālakān
Instrumentalpālakena pālakābhyām pālakaiḥ pālakebhiḥ
Dativepālakāya pālakābhyām pālakebhyaḥ
Ablativepālakāt pālakābhyām pālakebhyaḥ
Genitivepālakasya pālakayoḥ pālakānām
Locativepālake pālakayoḥ pālakeṣu

Compound pālaka -

Adverb -pālakam -pālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria