Declension table of pākaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativepākaprakaraṇam pākaprakaraṇe pākaprakaraṇāni
Vocativepākaprakaraṇa pākaprakaraṇe pākaprakaraṇāni
Accusativepākaprakaraṇam pākaprakaraṇe pākaprakaraṇāni
Instrumentalpākaprakaraṇena pākaprakaraṇābhyām pākaprakaraṇaiḥ
Dativepākaprakaraṇāya pākaprakaraṇābhyām pākaprakaraṇebhyaḥ
Ablativepākaprakaraṇāt pākaprakaraṇābhyām pākaprakaraṇebhyaḥ
Genitivepākaprakaraṇasya pākaprakaraṇayoḥ pākaprakaraṇānām
Locativepākaprakaraṇe pākaprakaraṇayoḥ pākaprakaraṇeṣu

Compound pākaprakaraṇa -

Adverb -pākaprakaraṇam -pākaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria