Declension table of ?pākapaṇḍita

Deva

MasculineSingularDualPlural
Nominativepākapaṇḍitaḥ pākapaṇḍitau pākapaṇḍitāḥ
Vocativepākapaṇḍita pākapaṇḍitau pākapaṇḍitāḥ
Accusativepākapaṇḍitam pākapaṇḍitau pākapaṇḍitān
Instrumentalpākapaṇḍitena pākapaṇḍitābhyām pākapaṇḍitaiḥ pākapaṇḍitebhiḥ
Dativepākapaṇḍitāya pākapaṇḍitābhyām pākapaṇḍitebhyaḥ
Ablativepākapaṇḍitāt pākapaṇḍitābhyām pākapaṇḍitebhyaḥ
Genitivepākapaṇḍitasya pākapaṇḍitayoḥ pākapaṇḍitānām
Locativepākapaṇḍite pākapaṇḍitayoḥ pākapaṇḍiteṣu

Compound pākapaṇḍita -

Adverb -pākapaṇḍitam -pākapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria