सुबन्तावली ?पाकपण्डित

Roma

पुमान्एकद्विबहु
प्रथमापाकपण्डितः पाकपण्डितौ पाकपण्डिताः
सम्बोधनम्पाकपण्डित पाकपण्डितौ पाकपण्डिताः
द्वितीयापाकपण्डितम् पाकपण्डितौ पाकपण्डितान्
तृतीयापाकपण्डितेन पाकपण्डिताभ्याम् पाकपण्डितैः पाकपण्डितेभिः
चतुर्थीपाकपण्डिताय पाकपण्डिताभ्याम् पाकपण्डितेभ्यः
पञ्चमीपाकपण्डितात् पाकपण्डिताभ्याम् पाकपण्डितेभ्यः
षष्ठीपाकपण्डितस्य पाकपण्डितयोः पाकपण्डितानाम्
सप्तमीपाकपण्डिते पाकपण्डितयोः पाकपण्डितेषु

समास पाकपण्डित

अव्यय ॰पाकपण्डितम् ॰पाकपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria