सुबन्तावली पाकपण्डितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पाकपण्डितः | पाकपण्डितौ | पाकपण्डिताः |
सम्बोधनम् | पाकपण्डित | पाकपण्डितौ | पाकपण्डिताः |
द्वितीया | पाकपण्डितम् | पाकपण्डितौ | पाकपण्डितान् |
तृतीया | पाकपण्डितेन | पाकपण्डिताभ्याम् | पाकपण्डितैः |
चतुर्थी | पाकपण्डिताय | पाकपण्डिताभ्याम् | पाकपण्डितेभ्यः |
पञ्चमी | पाकपण्डितात् | पाकपण्डिताभ्याम् | पाकपण्डितेभ्यः |
षष्ठी | पाकपण्डितस्य | पाकपण्डितयोः | पाकपण्डितानाम् |
सप्तमी | पाकपण्डिते | पाकपण्डितयोः | पाकपण्डितेषु |