Declension table of pākadarpaṇa

Deva

MasculineSingularDualPlural
Nominativepākadarpaṇaḥ pākadarpaṇau pākadarpaṇāḥ
Vocativepākadarpaṇa pākadarpaṇau pākadarpaṇāḥ
Accusativepākadarpaṇam pākadarpaṇau pākadarpaṇān
Instrumentalpākadarpaṇena pākadarpaṇābhyām pākadarpaṇaiḥ pākadarpaṇebhiḥ
Dativepākadarpaṇāya pākadarpaṇābhyām pākadarpaṇebhyaḥ
Ablativepākadarpaṇāt pākadarpaṇābhyām pākadarpaṇebhyaḥ
Genitivepākadarpaṇasya pākadarpaṇayoḥ pākadarpaṇānām
Locativepākadarpaṇe pākadarpaṇayoḥ pākadarpaṇeṣu

Compound pākadarpaṇa -

Adverb -pākadarpaṇam -pākadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria