Declension table of pākṣika

Deva

MasculineSingularDualPlural
Nominativepākṣikaḥ pākṣikau pākṣikāḥ
Vocativepākṣika pākṣikau pākṣikāḥ
Accusativepākṣikam pākṣikau pākṣikān
Instrumentalpākṣikeṇa pākṣikābhyām pākṣikaiḥ pākṣikebhiḥ
Dativepākṣikāya pākṣikābhyām pākṣikebhyaḥ
Ablativepākṣikāt pākṣikābhyām pākṣikebhyaḥ
Genitivepākṣikasya pākṣikayoḥ pākṣikāṇām
Locativepākṣike pākṣikayoḥ pākṣikeṣu

Compound pākṣika -

Adverb -pākṣikam -pākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria