Declension table of pāgala

Deva

NeuterSingularDualPlural
Nominativepāgalam pāgale pāgalāni
Vocativepāgala pāgale pāgalāni
Accusativepāgalam pāgale pāgalāni
Instrumentalpāgalena pāgalābhyām pāgalaiḥ
Dativepāgalāya pāgalābhyām pāgalebhyaḥ
Ablativepāgalāt pāgalābhyām pāgalebhyaḥ
Genitivepāgalasya pāgalayoḥ pāgalānām
Locativepāgale pāgalayoḥ pāgaleṣu

Compound pāgala -

Adverb -pāgalam -pāgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria