Declension table of pāgala

Deva

MasculineSingularDualPlural
Nominativepāgalaḥ pāgalau pāgalāḥ
Vocativepāgala pāgalau pāgalāḥ
Accusativepāgalam pāgalau pāgalān
Instrumentalpāgalena pāgalābhyām pāgalaiḥ
Dativepāgalāya pāgalābhyām pāgalebhyaḥ
Ablativepāgalāt pāgalābhyām pāgalebhyaḥ
Genitivepāgalasya pāgalayoḥ pāgalānām
Locativepāgale pāgalayoḥ pāgaleṣu

Compound pāgala -

Adverb -pāgalam -pāgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria