Declension table of pāṅktya

Deva

MasculineSingularDualPlural
Nominativepāṅktyaḥ pāṅktyau pāṅktyāḥ
Vocativepāṅktya pāṅktyau pāṅktyāḥ
Accusativepāṅktyam pāṅktyau pāṅktyān
Instrumentalpāṅktyena pāṅktyābhyām pāṅktyaiḥ
Dativepāṅktyāya pāṅktyābhyām pāṅktyebhyaḥ
Ablativepāṅktyāt pāṅktyābhyām pāṅktyebhyaḥ
Genitivepāṅktyasya pāṅktyayoḥ pāṅktyānām
Locativepāṅktye pāṅktyayoḥ pāṅktyeṣu

Compound pāṅktya -

Adverb -pāṅktyam -pāṅktyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria