Declension table of pādukāpañcaka

Deva

NeuterSingularDualPlural
Nominativepādukāpañcakam pādukāpañcake pādukāpañcakāni
Vocativepādukāpañcaka pādukāpañcake pādukāpañcakāni
Accusativepādukāpañcakam pādukāpañcake pādukāpañcakāni
Instrumentalpādukāpañcakena pādukāpañcakābhyām pādukāpañcakaiḥ
Dativepādukāpañcakāya pādukāpañcakābhyām pādukāpañcakebhyaḥ
Ablativepādukāpañcakāt pādukāpañcakābhyām pādukāpañcakebhyaḥ
Genitivepādukāpañcakasya pādukāpañcakayoḥ pādukāpañcakānām
Locativepādukāpañcake pādukāpañcakayoḥ pādukāpañcakeṣu

Compound pādukāpañcaka -

Adverb -pādukāpañcakam -pādukāpañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria