Declension table of pādmapurāṇa

Deva

NeuterSingularDualPlural
Nominativepādmapurāṇam pādmapurāṇe pādmapurāṇāni
Vocativepādmapurāṇa pādmapurāṇe pādmapurāṇāni
Accusativepādmapurāṇam pādmapurāṇe pādmapurāṇāni
Instrumentalpādmapurāṇena pādmapurāṇābhyām pādmapurāṇaiḥ
Dativepādmapurāṇāya pādmapurāṇābhyām pādmapurāṇebhyaḥ
Ablativepādmapurāṇāt pādmapurāṇābhyām pādmapurāṇebhyaḥ
Genitivepādmapurāṇasya pādmapurāṇayoḥ pādmapurāṇānām
Locativepādmapurāṇe pādmapurāṇayoḥ pādmapurāṇeṣu

Compound pādmapurāṇa -

Adverb -pādmapurāṇam -pādmapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria