Declension table of ?pādavigrahā

Deva

FeminineSingularDualPlural
Nominativepādavigrahā pādavigrahe pādavigrahāḥ
Vocativepādavigrahe pādavigrahe pādavigrahāḥ
Accusativepādavigrahām pādavigrahe pādavigrahāḥ
Instrumentalpādavigrahayā pādavigrahābhyām pādavigrahābhiḥ
Dativepādavigrahāyai pādavigrahābhyām pādavigrahābhyaḥ
Ablativepādavigrahāyāḥ pādavigrahābhyām pādavigrahābhyaḥ
Genitivepādavigrahāyāḥ pādavigrahayoḥ pādavigrahāṇām
Locativepādavigrahāyām pādavigrahayoḥ pādavigrahāsu

Adverb -pādavigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria