सुबन्तावली ?पादविग्रहा

Roma

स्त्रीएकद्विबहु
प्रथमापादविग्रहा पादविग्रहे पादविग्रहाः
सम्बोधनम्पादविग्रहे पादविग्रहे पादविग्रहाः
द्वितीयापादविग्रहाम् पादविग्रहे पादविग्रहाः
तृतीयापादविग्रहया पादविग्रहाभ्याम् पादविग्रहाभिः
चतुर्थीपादविग्रहायै पादविग्रहाभ्याम् पादविग्रहाभ्यः
पञ्चमीपादविग्रहायाः पादविग्रहाभ्याम् पादविग्रहाभ्यः
षष्ठीपादविग्रहायाः पादविग्रहयोः पादविग्रहाणाम्
सप्तमीपादविग्रहायाम् पादविग्रहयोः पादविग्रहासु

अव्यय ॰पादविग्रहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria