Declension table of pādarakṣa

Deva

NeuterSingularDualPlural
Nominativepādarakṣam pādarakṣe pādarakṣāṇi
Vocativepādarakṣa pādarakṣe pādarakṣāṇi
Accusativepādarakṣam pādarakṣe pādarakṣāṇi
Instrumentalpādarakṣeṇa pādarakṣābhyām pādarakṣaiḥ
Dativepādarakṣāya pādarakṣābhyām pādarakṣebhyaḥ
Ablativepādarakṣāt pādarakṣābhyām pādarakṣebhyaḥ
Genitivepādarakṣasya pādarakṣayoḥ pādarakṣāṇām
Locativepādarakṣe pādarakṣayoḥ pādarakṣeṣu

Compound pādarakṣa -

Adverb -pādarakṣam -pādarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria