Declension table of pādarakṣa

Deva

MasculineSingularDualPlural
Nominativepādarakṣaḥ pādarakṣau pādarakṣāḥ
Vocativepādarakṣa pādarakṣau pādarakṣāḥ
Accusativepādarakṣam pādarakṣau pādarakṣān
Instrumentalpādarakṣeṇa pādarakṣābhyām pādarakṣaiḥ pādarakṣebhiḥ
Dativepādarakṣāya pādarakṣābhyām pādarakṣebhyaḥ
Ablativepādarakṣāt pādarakṣābhyām pādarakṣebhyaḥ
Genitivepādarakṣasya pādarakṣayoḥ pādarakṣāṇām
Locativepādarakṣe pādarakṣayoḥ pādarakṣeṣu

Compound pādarakṣa -

Adverb -pādarakṣam -pādarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria