Declension table of pādapūraṇa

Deva

NeuterSingularDualPlural
Nominativepādapūraṇam pādapūraṇe pādapūraṇāni
Vocativepādapūraṇa pādapūraṇe pādapūraṇāni
Accusativepādapūraṇam pādapūraṇe pādapūraṇāni
Instrumentalpādapūraṇena pādapūraṇābhyām pādapūraṇaiḥ
Dativepādapūraṇāya pādapūraṇābhyām pādapūraṇebhyaḥ
Ablativepādapūraṇāt pādapūraṇābhyām pādapūraṇebhyaḥ
Genitivepādapūraṇasya pādapūraṇayoḥ pādapūraṇānām
Locativepādapūraṇe pādapūraṇayoḥ pādapūraṇeṣu

Compound pādapūraṇa -

Adverb -pādapūraṇam -pādapūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria